त्रङ्कित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
ಸಂಬೋಧನ
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
ದ್ವಿತೀಯಾ
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
ತೃತೀಯಾ
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
ಚತುರ್ಥೀ
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ಪಂಚಮೀ
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ಷಷ್ಠೀ
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
ಸಪ್ತಮೀ
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
ಸಂಬೋಧನ
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
ದ್ವಿತೀಯಾ
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
ತೃತೀಯಾ
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
ಚತುರ್ಥೀ
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ಪಂಚಮೀ
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ಷಷ್ಠೀ
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
ಸಪ್ತಮೀ
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु


ಇತರರು