त्रख् धातुरूपे - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
त्रखति
त्रखतः
त्रखन्ति
मध्यम
त्रखसि
त्रखथः
त्रखथ
उत्तम
त्रखामि
त्रखावः
त्रखामः
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
तत्राख
तत्रखतुः
तत्रखुः
मध्यम
तत्रखिथ
तत्रखथुः
तत्रख
उत्तम
तत्रख / तत्राख
तत्रखिव
तत्रखिम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
त्रखिता
त्रखितारौ
त्रखितारः
मध्यम
त्रखितासि
त्रखितास्थः
त्रखितास्थ
उत्तम
त्रखितास्मि
त्रखितास्वः
त्रखितास्मः
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
त्रखिष्यति
त्रखिष्यतः
त्रखिष्यन्ति
मध्यम
त्रखिष्यसि
त्रखिष्यथः
त्रखिष्यथ
उत्तम
त्रखिष्यामि
त्रखिष्यावः
त्रखिष्यामः
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
त्रखतात् / त्रखताद् / त्रखतु
त्रखताम्
त्रखन्तु
मध्यम
त्रखतात् / त्रखताद् / त्रख
त्रखतम्
त्रखत
उत्तम
त्रखाणि
त्रखाव
त्रखाम
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अत्रखत् / अत्रखद्
अत्रखताम्
अत्रखन्
मध्यम
अत्रखः
अत्रखतम्
अत्रखत
उत्तम
अत्रखम्
अत्रखाव
अत्रखाम
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
त्रखेत् / त्रखेद्
त्रखेताम्
त्रखेयुः
मध्यम
त्रखेः
त्रखेतम्
त्रखेत
उत्तम
त्रखेयम्
त्रखेव
त्रखेम
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
त्रख्यात् / त्रख्याद्
त्रख्यास्ताम्
त्रख्यासुः
मध्यम
त्रख्याः
त्रख्यास्तम्
त्रख्यास्त
उत्तम
त्रख्यासम्
त्रख्यास्व
त्रख्यास्म
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अत्राखीत् / अत्राखीद् / अत्रखीत् / अत्रखीद्
अत्राखिष्टाम् / अत्रखिष्टाम्
अत्राखिषुः / अत्रखिषुः
मध्यम
अत्राखीः / अत्रखीः
अत्राखिष्टम् / अत्रखिष्टम्
अत्राखिष्ट / अत्रखिष्ट
उत्तम
अत्राखिषम् / अत्रखिषम्
अत्राखिष्व / अत्रखिष्व
अत्राखिष्म / अत्रखिष्म
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अत्रखिष्यत् / अत्रखिष्यद्
अत्रखिष्यताम्
अत्रखिष्यन्
मध्यम
अत्रखिष्यः
अत्रखिष्यतम्
अत्रखिष्यत
उत्तम
अत्रखिष्यम्
अत्रखिष्याव
अत्रखिष्याम