त्रखितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
ಸಂಬೋಧನ
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
ದ್ವಿತೀಯಾ
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
ತೃತೀಯಾ
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
ಚತುರ್ಥೀ
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ಪಂಚಮೀ
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ಷಷ್ಠೀ
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
ಸಪ್ತಮೀ
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
ಸಂಬೋಧನ
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
ದ್ವಿತೀಯಾ
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
ತೃತೀಯಾ
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
ಚತುರ್ಥೀ
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ಪಂಚಮೀ
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ಷಷ್ಠೀ
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
ಸಪ್ತಮೀ
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु


ಇತರರು