त्रखितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
ସମ୍ବୋଧନ
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
ଦ୍ୱିତୀୟା
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
ତୃତୀୟା
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
ଚତୁର୍ଥୀ
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ପଞ୍ଚମୀ
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ଷଷ୍ଠୀ
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
ସପ୍ତମୀ
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
ସମ୍ବୋଧନ
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
ଦ୍ୱିତୀୟା
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
ତୃତୀୟା
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
ଚତୁର୍ଥୀ
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ପଞ୍ଚମୀ
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ଷଷ୍ଠୀ
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
ସପ୍ତମୀ
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु


ଅନ୍ୟ