त्रखित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रखितः
त्रखितौ
त्रखिताः
ಸಂಬೋಧನ
त्रखित
त्रखितौ
त्रखिताः
ದ್ವಿತೀಯಾ
त्रखितम्
त्रखितौ
त्रखितान्
ತೃತೀಯಾ
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
ಚತುರ್ಥೀ
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
ಪಂಚಮೀ
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
ಷಷ್ಠೀ
त्रखितस्य
त्रखितयोः
त्रखितानाम्
ಸಪ್ತಮೀ
त्रखिते
त्रखितयोः
त्रखितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रखितः
त्रखितौ
त्रखिताः
ಸಂಬೋಧನ
त्रखित
त्रखितौ
त्रखिताः
ದ್ವಿತೀಯಾ
त्रखितम्
त्रखितौ
त्रखितान्
ತೃತೀಯಾ
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
ಚತುರ್ಥೀ
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
ಪಂಚಮೀ
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
ಷಷ್ಠೀ
त्रखितस्य
त्रखितयोः
त्रखितानाम्
ಸಪ್ತಮೀ
त्रखिते
त्रखितयोः
त्रखितेषु


ಇತರರು