त्रंसितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
ସମ୍ବୋଧନ
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
ଦ୍ୱିତୀୟା
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
ତୃତୀୟା
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
ଚତୁର୍ଥୀ
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ପଞ୍ଚମୀ
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ଷଷ୍ଠୀ
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
ସପ୍ତମୀ
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
ସମ୍ବୋଧନ
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
ଦ୍ୱିତୀୟା
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
ତୃତୀୟା
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
ଚତୁର୍ଥୀ
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ପଞ୍ଚମୀ
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ଷଷ୍ଠୀ
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
ସପ୍ତମୀ
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु


ଅନ୍ୟ