त्रंसितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
संबोधन
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
द्वितीया
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
तृतीया
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
चतुर्थी
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
पंचमी
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
षष्ठी
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
सप्तमी
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु
 
एक
द्वि
अनेक
प्रथमा
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
सम्बोधन
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
द्वितीया
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
तृतीया
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
चतुर्थी
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
पञ्चमी
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
षष्ठी
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
सप्तमी
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु


इतर