त्यक्तव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
ಸಂಬೋಧನ
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ದ್ವಿತೀಯಾ
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
ತೃತೀಯಾ
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ಚತುರ್ಥೀ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ಪಂಚಮೀ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ಷಷ್ಠೀ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
ಸಪ್ತಮೀ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
ಸಂಬೋಧನ
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ದ್ವಿತೀಯಾ
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
ತೃತೀಯಾ
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ಚತುರ್ಥೀ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ಪಂಚಮೀ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ಷಷ್ಠೀ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
ಸಪ್ತಮೀ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


ಇತರರು