त्यक्तव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
ସମ୍ବୋଧନ
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ଦ୍ୱିତୀୟା
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
ତୃତୀୟା
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ଚତୁର୍ଥୀ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ପଞ୍ଚମୀ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ଷଷ୍ଠୀ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
ସପ୍ତମୀ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
ସମ୍ବୋଧନ
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ଦ୍ୱିତୀୟା
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
ତୃତୀୟା
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ଚତୁର୍ଥୀ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ପଞ୍ଚମୀ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ଷଷ୍ଠୀ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
ସପ୍ତମୀ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


ଅନ୍ୟ