तोसितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तोसितव्यः
तोसितव्यौ
तोसितव्याः
ସମ୍ବୋଧନ
तोसितव्य
तोसितव्यौ
तोसितव्याः
ଦ୍ୱିତୀୟା
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
ତୃତୀୟା
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
ଚତୁର୍ଥୀ
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
ପଞ୍ଚମୀ
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ଷଷ୍ଠୀ
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
ସପ୍ତମୀ
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तोसितव्यः
तोसितव्यौ
तोसितव्याः
ସମ୍ବୋଧନ
तोसितव्य
तोसितव्यौ
तोसितव्याः
ଦ୍ୱିତୀୟା
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
ତୃତୀୟା
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
ଚତୁର୍ଥୀ
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
ପଞ୍ଚମୀ
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ଷଷ୍ଠୀ
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
ସପ୍ତମୀ
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु


ଅନ୍ୟ