तोत्तव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
ಸಂಬೋಧನ
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ದ್ವಿತೀಯಾ
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
ತೃತೀಯಾ
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ಚತುರ್ಥೀ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ಪಂಚಮೀ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ಷಷ್ಠೀ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
ಸಪ್ತಮೀ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
ಸಂಬೋಧನ
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ದ್ವಿತೀಯಾ
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
ತೃತೀಯಾ
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ಚತುರ್ಥೀ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ಪಂಚಮೀ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ಷಷ್ಠೀ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
ಸಪ್ತಮೀ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


ಇತರರು