तोत्तव्या ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
ସମ୍ବୋଧନ
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ଦ୍ୱିତୀୟା
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
ତୃତୀୟା
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ଚତୁର୍ଥୀ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ପଞ୍ଚମୀ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ଷଷ୍ଠୀ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
ସପ୍ତମୀ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
ସମ୍ବୋଧନ
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ଦ୍ୱିତୀୟା
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
ତୃତୀୟା
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ଚତୁର୍ଥୀ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ପଞ୍ଚମୀ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ଷଷ୍ଠୀ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
ସପ୍ତମୀ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


ଅନ୍ୟ