तोत्तव्या विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
संबोधन
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
द्वितीया
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
तृतीया
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
चतुर्थी
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
पंचमी
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
षष्ठी
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
सप्तमी
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
एक
द्वि
अनेक
प्रथमा
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
सम्बोधन
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
द्वितीया
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
तृतीया
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
चतुर्थी
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
पञ्चमी
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
षष्ठी
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
सप्तमी
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


इतर