तोडितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तोडितव्यः
तोडितव्यौ
तोडितव्याः
ಸಂಬೋಧನ
तोडितव्य
तोडितव्यौ
तोडितव्याः
ದ್ವಿತೀಯಾ
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
ತೃತೀಯಾ
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
ಚತುರ್ಥೀ
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
ಪಂಚಮೀ
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
ಷಷ್ಠೀ
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
ಸಪ್ತಮೀ
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तोडितव्यः
तोडितव्यौ
तोडितव्याः
ಸಂಬೋಧನ
तोडितव्य
तोडितव्यौ
तोडितव्याः
ದ್ವಿತೀಯಾ
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
ತೃತೀಯಾ
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
ಚತುರ್ಥೀ
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
ಪಂಚಮೀ
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
ಷಷ್ಠೀ
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
ಸಪ್ತಮೀ
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु


ಇತರರು