तेवित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तेवितः
तेवितौ
तेविताः
ಸಂಬೋಧನ
तेवित
तेवितौ
तेविताः
ದ್ವಿತೀಯಾ
तेवितम्
तेवितौ
तेवितान्
ತೃತೀಯಾ
तेवितेन
तेविताभ्याम्
तेवितैः
ಚತುರ್ಥೀ
तेविताय
तेविताभ्याम्
तेवितेभ्यः
ಪಂಚಮೀ
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
ಷಷ್ಠೀ
तेवितस्य
तेवितयोः
तेवितानाम्
ಸಪ್ತಮೀ
तेविते
तेवितयोः
तेवितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तेवितः
तेवितौ
तेविताः
ಸಂಬೋಧನ
तेवित
तेवितौ
तेविताः
ದ್ವಿತೀಯಾ
तेवितम्
तेवितौ
तेवितान्
ತೃತೀಯಾ
तेवितेन
तेविताभ्याम्
तेवितैः
ಚತುರ್ಥೀ
तेविताय
तेविताभ्याम्
तेवितेभ्यः
ಪಂಚಮೀ
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
ಷಷ್ಠೀ
तेवितस्य
तेवितयोः
तेवितानाम्
ಸಪ್ತಮೀ
तेविते
तेवितयोः
तेवितेषु


ಇತರರು