तेवित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तेवितः
तेवितौ
तेविताः
ସମ୍ବୋଧନ
तेवित
तेवितौ
तेविताः
ଦ୍ୱିତୀୟା
तेवितम्
तेवितौ
तेवितान्
ତୃତୀୟା
तेवितेन
तेविताभ्याम्
तेवितैः
ଚତୁର୍ଥୀ
तेविताय
तेविताभ्याम्
तेवितेभ्यः
ପଞ୍ଚମୀ
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
ଷଷ୍ଠୀ
तेवितस्य
तेवितयोः
तेवितानाम्
ସପ୍ତମୀ
तेविते
तेवितयोः
तेवितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तेवितः
तेवितौ
तेविताः
ସମ୍ବୋଧନ
तेवित
तेवितौ
तेविताः
ଦ୍ୱିତୀୟା
तेवितम्
तेवितौ
तेवितान्
ତୃତୀୟା
तेवितेन
तेविताभ्याम्
तेवितैः
ଚତୁର୍ଥୀ
तेविताय
तेविताभ्याम्
तेवितेभ्यः
ପଞ୍ଚମୀ
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
ଷଷ୍ଠୀ
तेवितस्य
तेवितयोः
तेवितानाम्
ସପ୍ତମୀ
तेविते
तेवितयोः
तेवितेषु


ଅନ୍ୟ