तेवमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तेवमानः
तेवमानौ
तेवमानाः
ಸಂಬೋಧನ
तेवमान
तेवमानौ
तेवमानाः
ದ್ವಿತೀಯಾ
तेवमानम्
तेवमानौ
तेवमानान्
ತೃತೀಯಾ
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
ಚತುರ್ಥೀ
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
ಪಂಚಮೀ
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
ಷಷ್ಠೀ
तेवमानस्य
तेवमानयोः
तेवमानानाम्
ಸಪ್ತಮೀ
तेवमाने
तेवमानयोः
तेवमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तेवमानः
तेवमानौ
तेवमानाः
ಸಂಬೋಧನ
तेवमान
तेवमानौ
तेवमानाः
ದ್ವಿತೀಯಾ
तेवमानम्
तेवमानौ
तेवमानान्
ತೃತೀಯಾ
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
ಚತುರ್ಥೀ
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
ಪಂಚಮೀ
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
ಷಷ್ಠೀ
तेवमानस्य
तेवमानयोः
तेवमानानाम्
ಸಪ್ತಮೀ
तेवमाने
तेवमानयोः
तेवमानेषु


ಇತರರು