तेवमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तेवमानः
तेवमानौ
तेवमानाः
संबोधन
तेवमान
तेवमानौ
तेवमानाः
द्वितीया
तेवमानम्
तेवमानौ
तेवमानान्
तृतीया
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
चतुर्थी
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
पंचमी
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
षष्ठी
तेवमानस्य
तेवमानयोः
तेवमानानाम्
सप्तमी
तेवमाने
तेवमानयोः
तेवमानेषु
 
एक
द्वि
अनेक
प्रथमा
तेवमानः
तेवमानौ
तेवमानाः
सम्बोधन
तेवमान
तेवमानौ
तेवमानाः
द्वितीया
तेवमानम्
तेवमानौ
तेवमानान्
तृतीया
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
चतुर्थी
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
पञ्चमी
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
षष्ठी
तेवमानस्य
तेवमानयोः
तेवमानानाम्
सप्तमी
तेवमाने
तेवमानयोः
तेवमानेषु


इतर