तेजयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
ಸಂಬೋಧನ
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
ದ್ವಿತೀಯಾ
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
ತೃತೀಯಾ
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
ಚತುರ್ಥೀ
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ಪಂಚಮೀ
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ಷಷ್ಠೀ
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
ಸಪ್ತಮೀ
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
ಸಂಬೋಧನ
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
ದ್ವಿತೀಯಾ
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
ತೃತೀಯಾ
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
ಚತುರ್ಥೀ
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ಪಂಚಮೀ
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ಷಷ್ಠೀ
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
ಸಪ್ತಮೀ
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


ಇತರರು