तेजयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
संबोधन
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
द्वितीया
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
तृतीया
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
चतुर्थी
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
पंचमी
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
षष्ठी
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
सप्तमी
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
सम्बोधन
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
द्वितीया
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
तृतीया
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
चतुर्थी
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
पञ्चमी
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
षष्ठी
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
सप्तमी
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


इतर