तेज ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तेजः
तेजौ
तेजाः
ସମ୍ବୋଧନ
तेज
तेजौ
तेजाः
ଦ୍ୱିତୀୟା
तेजम्
तेजौ
तेजान्
ତୃତୀୟା
तेजेन
तेजाभ्याम्
तेजैः
ଚତୁର୍ଥୀ
तेजाय
तेजाभ्याम्
तेजेभ्यः
ପଞ୍ଚମୀ
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
ଷଷ୍ଠୀ
तेजस्य
तेजयोः
तेजानाम्
ସପ୍ତମୀ
तेजे
तेजयोः
तेजेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तेजः
तेजौ
तेजाः
ସମ୍ବୋଧନ
तेज
तेजौ
तेजाः
ଦ୍ୱିତୀୟା
तेजम्
तेजौ
तेजान्
ତୃତୀୟା
तेजेन
तेजाभ्याम्
तेजैः
ଚତୁର୍ଥୀ
तेजाय
तेजाभ्याम्
तेजेभ्यः
ପଞ୍ଚମୀ
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
ଷଷ୍ଠୀ
तेजस्य
तेजयोः
तेजानाम्
ସପ୍ତମୀ
तेजे
तेजयोः
तेजेषु
ଅନ୍ୟ