तेज विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तेजः
तेजौ
तेजाः
संबोधन
तेज
तेजौ
तेजाः
द्वितीया
तेजम्
तेजौ
तेजान्
तृतीया
तेजेन
तेजाभ्याम्
तेजैः
चतुर्थी
तेजाय
तेजाभ्याम्
तेजेभ्यः
पंचमी
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
षष्ठी
तेजस्य
तेजयोः
तेजानाम्
सप्तमी
तेजे
तेजयोः
तेजेषु
एक
द्वि
अनेक
प्रथमा
तेजः
तेजौ
तेजाः
सम्बोधन
तेज
तेजौ
तेजाः
द्वितीया
तेजम्
तेजौ
तेजान्
तृतीया
तेजेन
तेजाभ्याम्
तेजैः
चतुर्थी
तेजाय
तेजाभ्याम्
तेजेभ्यः
पञ्चमी
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
षष्ठी
तेजस्य
तेजयोः
तेजानाम्
सप्तमी
तेजे
तेजयोः
तेजेषु
इतर