तेज ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तेजम्
तेजे
तेजानि
ಸಂಬೋಧನ
तेज
तेजे
तेजानि
ದ್ವಿತೀಯಾ
तेजम्
तेजे
तेजानि
ತೃತೀಯಾ
तेजेन
तेजाभ्याम्
तेजैः
ಚತುರ್ಥೀ
तेजाय
तेजाभ्याम्
तेजेभ्यः
ಪಂಚಮೀ
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
ಷಷ್ಠೀ
तेजस्य
तेजयोः
तेजानाम्
ಸಪ್ತಮೀ
तेजे
तेजयोः
तेजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तेजम्
तेजे
तेजानि
ಸಂಬೋಧನ
तेज
तेजे
तेजानि
ದ್ವಿತೀಯಾ
तेजम्
तेजे
तेजानि
ತೃತೀಯಾ
तेजेन
तेजाभ्याम्
तेजैः
ಚತುರ್ಥೀ
तेजाय
तेजाभ्याम्
तेजेभ्यः
ಪಂಚಮೀ
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
ಷಷ್ಠೀ
तेजस्य
तेजयोः
तेजानाम्
ಸಪ್ತಮೀ
तेजे
तेजयोः
तेजेषु


ಇತರರು