तृहित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तृहितः
तृहितौ
तृहिताः
ಸಂಬೋಧನ
तृहित
तृहितौ
तृहिताः
ದ್ವಿತೀಯಾ
तृहितम्
तृहितौ
तृहितान्
ತೃತೀಯಾ
तृहितेन
तृहिताभ्याम्
तृहितैः
ಚತುರ್ಥೀ
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
ಪಂಚಮೀ
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ಷಷ್ಠೀ
तृहितस्य
तृहितयोः
तृहितानाम्
ಸಪ್ತಮೀ
तृहिते
तृहितयोः
तृहितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तृहितः
तृहितौ
तृहिताः
ಸಂಬೋಧನ
तृहित
तृहितौ
तृहिताः
ದ್ವಿತೀಯಾ
तृहितम्
तृहितौ
तृहितान्
ತೃತೀಯಾ
तृहितेन
तृहिताभ्याम्
तृहितैः
ಚತುರ್ಥೀ
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
ಪಂಚಮೀ
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ಷಷ್ಠೀ
तृहितस्य
तृहितयोः
तृहितानाम्
ಸಪ್ತಮೀ
तृहिते
तृहितयोः
तृहितेषु


ಇತರರು