तृहित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तृहितः
तृहितौ
तृहिताः
संबोधन
तृहित
तृहितौ
तृहिताः
द्वितीया
तृहितम्
तृहितौ
तृहितान्
तृतीया
तृहितेन
तृहिताभ्याम्
तृहितैः
चतुर्थी
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
पंचमी
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
षष्ठी
तृहितस्य
तृहितयोः
तृहितानाम्
सप्तमी
तृहिते
तृहितयोः
तृहितेषु
 
एक
द्वि
अनेक
प्रथमा
तृहितः
तृहितौ
तृहिताः
सम्बोधन
तृहित
तृहितौ
तृहिताः
द्वितीया
तृहितम्
तृहितौ
तृहितान्
तृतीया
तृहितेन
तृहिताभ्याम्
तृहितैः
चतुर्थी
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
पञ्चमी
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
षष्ठी
तृहितस्य
तृहितयोः
तृहितानाम्
सप्तमी
तृहिते
तृहितयोः
तृहितेषु


इतर