तृषित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तृषितः
तृषितौ
तृषिताः
ಸಂಬೋಧನ
तृषित
तृषितौ
तृषिताः
ದ್ವಿತೀಯಾ
तृषितम्
तृषितौ
तृषितान्
ತೃತೀಯಾ
तृषितेन
तृषिताभ्याम्
तृषितैः
ಚತುರ್ಥೀ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
ಪಂಚಮೀ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ಷಷ್ಠೀ
तृषितस्य
तृषितयोः
तृषितानाम्
ಸಪ್ತಮೀ
तृषिते
तृषितयोः
तृषितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तृषितः
तृषितौ
तृषिताः
ಸಂಬೋಧನ
तृषित
तृषितौ
तृषिताः
ದ್ವಿತೀಯಾ
तृषितम्
तृषितौ
तृषितान्
ತೃತೀಯಾ
तृषितेन
तृषिताभ्याम्
तृषितैः
ಚತುರ್ಥೀ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
ಪಂಚಮೀ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ಷಷ್ಠೀ
तृषितस्य
तृषितयोः
तृषितानाम्
ಸಪ್ತಮೀ
तृषिते
तृषितयोः
तृषितेषु


ಇತರರು