तृषित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तृषितः
तृषितौ
तृषिताः
ସମ୍ବୋଧନ
तृषित
तृषितौ
तृषिताः
ଦ୍ୱିତୀୟା
तृषितम्
तृषितौ
तृषितान्
ତୃତୀୟା
तृषितेन
तृषिताभ्याम्
तृषितैः
ଚତୁର୍ଥୀ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
ପଞ୍ଚମୀ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ଷଷ୍ଠୀ
तृषितस्य
तृषितयोः
तृषितानाम्
ସପ୍ତମୀ
तृषिते
तृषितयोः
तृषितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तृषितः
तृषितौ
तृषिताः
ସମ୍ବୋଧନ
तृषित
तृषितौ
तृषिताः
ଦ୍ୱିତୀୟା
तृषितम्
तृषितौ
तृषितान्
ତୃତୀୟା
तृषितेन
तृषिताभ्याम्
तृषितैः
ଚତୁର୍ଥୀ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
ପଞ୍ଚମୀ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ଷଷ୍ଠୀ
तृषितस्य
तृषितयोः
तृषितानाम्
ସପ୍ତମୀ
तृषिते
तृषितयोः
तृषितेषु


ଅନ୍ୟ