तृषित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तृषितः
तृषितौ
तृषिताः
संबोधन
तृषित
तृषितौ
तृषिताः
द्वितीया
तृषितम्
तृषितौ
तृषितान्
तृतीया
तृषितेन
तृषिताभ्याम्
तृषितैः
चतुर्थी
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
पंचमी
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
षष्ठी
तृषितस्य
तृषितयोः
तृषितानाम्
सप्तमी
तृषिते
तृषितयोः
तृषितेषु
 
एक
द्वि
अनेक
प्रथमा
तृषितः
तृषितौ
तृषिताः
सम्बोधन
तृषित
तृषितौ
तृषिताः
द्वितीया
तृषितम्
तृषितौ
तृषितान्
तृतीया
तृषितेन
तृषिताभ्याम्
तृषितैः
चतुर्थी
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
पञ्चमी
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
षष्ठी
तृषितस्य
तृषितयोः
तृषितानाम्
सप्तमी
तृषिते
तृषितयोः
तृषितेषु


इतर