तृम्पक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तृम्पकः
तृम्पकौ
तृम्पकाः
ಸಂಬೋಧನ
तृम्पक
तृम्पकौ
तृम्पकाः
ದ್ವಿತೀಯಾ
तृम्पकम्
तृम्पकौ
तृम्पकान्
ತೃತೀಯಾ
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ಚತುರ್ಥೀ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
ಪಂಚಮೀ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ಷಷ್ಠೀ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
ಸಪ್ತಮೀ
तृम्पके
तृम्पकयोः
तृम्पकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तृम्पकः
तृम्पकौ
तृम्पकाः
ಸಂಬೋಧನ
तृम्पक
तृम्पकौ
तृम्पकाः
ದ್ವಿತೀಯಾ
तृम्पकम्
तृम्पकौ
तृम्पकान्
ತೃತೀಯಾ
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ಚತುರ್ಥೀ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
ಪಂಚಮೀ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ಷಷ್ಠೀ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
ಸಪ್ತಮೀ
तृम्पके
तृम्पकयोः
तृम्पकेषु


ಇತರರು