तृम्पक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तृम्पकः
तृम्पकौ
तृम्पकाः
ସମ୍ବୋଧନ
तृम्पक
तृम्पकौ
तृम्पकाः
ଦ୍ୱିତୀୟା
तृम्पकम्
तृम्पकौ
तृम्पकान्
ତୃତୀୟା
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ଚତୁର୍ଥୀ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
ପଞ୍ଚମୀ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ଷଷ୍ଠୀ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
ସପ୍ତମୀ
तृम्पके
तृम्पकयोः
तृम्पकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तृम्पकः
तृम्पकौ
तृम्पकाः
ସମ୍ବୋଧନ
तृम्पक
तृम्पकौ
तृम्पकाः
ଦ୍ୱିତୀୟା
तृम्पकम्
तृम्पकौ
तृम्पकान्
ତୃତୀୟା
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ଚତୁର୍ଥୀ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
ପଞ୍ଚମୀ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ଷଷ୍ଠୀ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
ସପ୍ତମୀ
तृम्पके
तृम्पकयोः
तृम्पकेषु


ଅନ୍ୟ