तृणकीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तृणकीयः
तृणकीयौ
तृणकीयाः
ಸಂಬೋಧನ
तृणकीय
तृणकीयौ
तृणकीयाः
ದ್ವಿತೀಯಾ
तृणकीयम्
तृणकीयौ
तृणकीयान्
ತೃತೀಯಾ
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ಚತುರ್ಥೀ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
ಪಂಚಮೀ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ಷಷ್ಠೀ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
ಸಪ್ತಮೀ
तृणकीये
तृणकीययोः
तृणकीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तृणकीयः
तृणकीयौ
तृणकीयाः
ಸಂಬೋಧನ
तृणकीय
तृणकीयौ
तृणकीयाः
ದ್ವಿತೀಯಾ
तृणकीयम्
तृणकीयौ
तृणकीयान्
ತೃತೀಯಾ
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ಚತುರ್ಥೀ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
ಪಂಚಮೀ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ಷಷ್ಠೀ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
ಸಪ್ತಮೀ
तृणकीये
तृणकीययोः
तृणकीयेषु


ಇತರರು