तृणकीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तृणकीयः
तृणकीयौ
तृणकीयाः
ସମ୍ବୋଧନ
तृणकीय
तृणकीयौ
तृणकीयाः
ଦ୍ୱିତୀୟା
तृणकीयम्
तृणकीयौ
तृणकीयान्
ତୃତୀୟା
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ଚତୁର୍ଥୀ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
ପଞ୍ଚମୀ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ଷଷ୍ଠୀ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
ସପ୍ତମୀ
तृणकीये
तृणकीययोः
तृणकीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तृणकीयः
तृणकीयौ
तृणकीयाः
ସମ୍ବୋଧନ
तृणकीय
तृणकीयौ
तृणकीयाः
ଦ୍ୱିତୀୟା
तृणकीयम्
तृणकीयौ
तृणकीयान्
ତୃତୀୟା
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ଚତୁର୍ଥୀ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
ପଞ୍ଚମୀ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ଷଷ୍ଠୀ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
ସପ୍ତମୀ
तृणकीये
तृणकीययोः
तृणकीयेषु


ଅନ୍ୟ