तृणकीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तृणकीयः
तृणकीयौ
तृणकीयाः
संबोधन
तृणकीय
तृणकीयौ
तृणकीयाः
द्वितीया
तृणकीयम्
तृणकीयौ
तृणकीयान्
तृतीया
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
चतुर्थी
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
पंचमी
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
षष्ठी
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीये
तृणकीययोः
तृणकीयेषु
 
एक
द्वि
अनेक
प्रथमा
तृणकीयः
तृणकीयौ
तृणकीयाः
सम्बोधन
तृणकीय
तृणकीयौ
तृणकीयाः
द्वितीया
तृणकीयम्
तृणकीयौ
तृणकीयान्
तृतीया
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
चतुर्थी
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
पञ्चमी
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
षष्ठी
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीये
तृणकीययोः
तृणकीयेषु


इतर