तृण ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तृणम्
तृणे
तृणानि
ಸಂಬೋಧನ
तृण
तृणे
तृणानि
ದ್ವಿತೀಯಾ
तृणम्
तृणे
तृणानि
ತೃತೀಯಾ
तृणेन
तृणाभ्याम्
तृणैः
ಚತುರ್ಥೀ
तृणाय
तृणाभ्याम्
तृणेभ्यः
ಪಂಚಮೀ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ಷಷ್ಠೀ
तृणस्य
तृणयोः
तृणानाम्
ಸಪ್ತಮೀ
तृणे
तृणयोः
तृणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तृणम्
तृणे
तृणानि
ಸಂಬೋಧನ
तृण
तृणे
तृणानि
ದ್ವಿತೀಯಾ
तृणम्
तृणे
तृणानि
ತೃತೀಯಾ
तृणेन
तृणाभ्याम्
तृणैः
ಚತುರ್ಥೀ
तृणाय
तृणाभ्याम्
तृणेभ्यः
ಪಂಚಮೀ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ಷಷ್ಠೀ
तृणस्य
तृणयोः
तृणानाम्
ಸಪ್ತಮೀ
तृणे
तृणयोः
तृणेषु


ಇತರರು