तृण ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तृणम्
तृणे
तृणानि
ସମ୍ବୋଧନ
तृण
तृणे
तृणानि
ଦ୍ୱିତୀୟା
तृणम्
तृणे
तृणानि
ତୃତୀୟା
तृणेन
तृणाभ्याम्
तृणैः
ଚତୁର୍ଥୀ
तृणाय
तृणाभ्याम्
तृणेभ्यः
ପଞ୍ଚମୀ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ଷଷ୍ଠୀ
तृणस्य
तृणयोः
तृणानाम्
ସପ୍ତମୀ
तृणे
तृणयोः
तृणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तृणम्
तृणे
तृणानि
ସମ୍ବୋଧନ
तृण
तृणे
तृणानि
ଦ୍ୱିତୀୟା
तृणम्
तृणे
तृणानि
ତୃତୀୟା
तृणेन
तृणाभ्याम्
तृणैः
ଚତୁର୍ଥୀ
तृणाय
तृणाभ्याम्
तृणेभ्यः
ପଞ୍ଚମୀ
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
ଷଷ୍ଠୀ
तृणस्य
तृणयोः
तृणानाम्
ସପ୍ତମୀ
तृणे
तृणयोः
तृणेषु


ଅନ୍ୟ