तृण विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तृणम्
तृणे
तृणानि
संबोधन
तृण
तृणे
तृणानि
द्वितीया
तृणम्
तृणे
तृणानि
तृतीया
तृणेन
तृणाभ्याम्
तृणैः
चतुर्थी
तृणाय
तृणाभ्याम्
तृणेभ्यः
पंचमी
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
षष्ठी
तृणस्य
तृणयोः
तृणानाम्
सप्तमी
तृणे
तृणयोः
तृणेषु
 
एक
द्वि
अनेक
प्रथमा
तृणम्
तृणे
तृणानि
सम्बोधन
तृण
तृणे
तृणानि
द्वितीया
तृणम्
तृणे
तृणानि
तृतीया
तृणेन
तृणाभ्याम्
तृणैः
चतुर्थी
तृणाय
तृणाभ्याम्
तृणेभ्यः
पञ्चमी
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
षष्ठी
तृणस्य
तृणयोः
तृणानाम्
सप्तमी
तृणे
तृणयोः
तृणेषु


इतर