तुम्बयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
ಸಂಬೋಧನ
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
ದ್ವಿತೀಯಾ
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
ತೃತೀಯಾ
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
ಚತುರ್ಥೀ
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ಪಂಚಮೀ
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ಷಷ್ಠೀ
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
ಸಪ್ತಮೀ
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
ಸಂಬೋಧನ
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
ದ್ವಿತೀಯಾ
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
ತೃತೀಯಾ
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
ಚತುರ್ಥೀ
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ಪಂಚಮೀ
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ಷಷ್ಠೀ
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
ಸಪ್ತಮೀ
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु


ಇತರರು