तुम्बयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
ସମ୍ବୋଧନ
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
ଦ୍ୱିତୀୟା
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
ତୃତୀୟା
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
ଚତୁର୍ଥୀ
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ପଞ୍ଚମୀ
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ଷଷ୍ଠୀ
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
ସପ୍ତମୀ
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
ସମ୍ବୋଧନ
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
ଦ୍ୱିତୀୟା
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
ତୃତୀୟା
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
ଚତୁର୍ଥୀ
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ପଞ୍ଚମୀ
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
ଷଷ୍ଠୀ
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
ସପ୍ତମୀ
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु


ଅନ୍ୟ