तुम्बयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
ಸಂಬೋಧನ
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
ದ್ವಿತೀಯಾ
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
ತೃತೀಯಾ
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
ಚತುರ್ಥೀ
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
ಪಂಚಮೀ
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
ಷಷ್ಠೀ
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
ಸಪ್ತಮೀ
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
ಸಂಬೋಧನ
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
ದ್ವಿತೀಯಾ
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
ತೃತೀಯಾ
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
ಚತುರ್ಥೀ
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
ಪಂಚಮೀ
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
ಷಷ್ಠೀ
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
ಸಪ್ತಮೀ
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु


ಇತರರು