तुम्बयमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
संबोधन
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
द्वितीया
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
तृतीया
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
चतुर्थी
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
पंचमी
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
षष्ठी
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
सप्तमी
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु
 
एक
द्वि
अनेक
प्रथमा
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
सम्बोधन
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
द्वितीया
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
तृतीया
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
चतुर्थी
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
पञ्चमी
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
षष्ठी
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
सप्तमी
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु


इतर