तुम्फक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तुम्फकः
तुम्फकौ
तुम्फकाः
ಸಂಬೋಧನ
तुम्फक
तुम्फकौ
तुम्फकाः
ದ್ವಿತೀಯಾ
तुम्फकम्
तुम्फकौ
तुम्फकान्
ತೃತೀಯಾ
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
ಚತುರ್ಥೀ
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
ಪಂಚಮೀ
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ಷಷ್ಠೀ
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
ಸಪ್ತಮೀ
तुम्फके
तुम्फकयोः
तुम्फकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तुम्फकः
तुम्फकौ
तुम्फकाः
ಸಂಬೋಧನ
तुम्फक
तुम्फकौ
तुम्फकाः
ದ್ವಿತೀಯಾ
तुम्फकम्
तुम्फकौ
तुम्फकान्
ತೃತೀಯಾ
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
ಚತುರ್ಥೀ
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
ಪಂಚಮೀ
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
ಷಷ್ಠೀ
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
ಸಪ್ತಮೀ
तुम्फके
तुम्फकयोः
तुम्फकेषु


ಇತರರು