तुम्फक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तुम्फकः
तुम्फकौ
तुम्फकाः
संबोधन
तुम्फक
तुम्फकौ
तुम्फकाः
द्वितीया
तुम्फकम्
तुम्फकौ
तुम्फकान्
तृतीया
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
चतुर्थी
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
पंचमी
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
षष्ठी
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
सप्तमी
तुम्फके
तुम्फकयोः
तुम्फकेषु
 
एक
द्वि
अनेक
प्रथमा
तुम्फकः
तुम्फकौ
तुम्फकाः
सम्बोधन
तुम्फक
तुम्फकौ
तुम्फकाः
द्वितीया
तुम्फकम्
तुम्फकौ
तुम्फकान्
तृतीया
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
चतुर्थी
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
पञ्चमी
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
षष्ठी
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
सप्तमी
तुम्फके
तुम्फकयोः
तुम्फकेषु


इतर