तुदन्ती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
ಸಂಬೋಧನ
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ದ್ವಿತೀಯಾ
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
ತೃತೀಯಾ
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ಚತುರ್ಥೀ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
ಪಂಚಮೀ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ಷಷ್ಠೀ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
ಸಪ್ತಮೀ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
ಸಂಬೋಧನ
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ದ್ವಿತೀಯಾ
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
ತೃತೀಯಾ
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ಚತುರ್ಥೀ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
ಪಂಚಮೀ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ಷಷ್ಠೀ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
ಸಪ್ತಮೀ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु