तुदन्ती ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
ସମ୍ବୋଧନ
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ଦ୍ୱିତୀୟା
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
ତୃତୀୟା
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ଚତୁର୍ଥୀ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
ପଞ୍ଚମୀ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ଷଷ୍ଠୀ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
ସପ୍ତମୀ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
ସମ୍ବୋଧନ
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
ଦ୍ୱିତୀୟା
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
ତୃତୀୟା
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
ଚତୁର୍ଥୀ
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
ପଞ୍ଚମୀ
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
ଷଷ୍ଠୀ
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
ସପ୍ତମୀ
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु