तुजित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तुजितः
तुजितौ
तुजिताः
संबोधन
तुजित
तुजितौ
तुजिताः
द्वितीया
तुजितम्
तुजितौ
तुजितान्
तृतीया
तुजितेन
तुजिताभ्याम्
तुजितैः
चतुर्थी
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
पंचमी
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
षष्ठी
तुजितस्य
तुजितयोः
तुजितानाम्
सप्तमी
तुजिते
तुजितयोः
तुजितेषु
 
एक
द्वि
अनेक
प्रथमा
तुजितः
तुजितौ
तुजिताः
सम्बोधन
तुजित
तुजितौ
तुजिताः
द्वितीया
तुजितम्
तुजितौ
तुजितान्
तृतीया
तुजितेन
तुजिताभ्याम्
तुजितैः
चतुर्थी
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
पञ्चमी
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
षष्ठी
तुजितस्य
तुजितयोः
तुजितानाम्
सप्तमी
तुजिते
तुजितयोः
तुजितेषु


इतर