तीरित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तीरितः
तीरितौ
तीरिताः
ಸಂಬೋಧನ
तीरित
तीरितौ
तीरिताः
ದ್ವಿತೀಯಾ
तीरितम्
तीरितौ
तीरितान्
ತೃತೀಯಾ
तीरितेन
तीरिताभ्याम्
तीरितैः
ಚತುರ್ಥೀ
तीरिताय
तीरिताभ्याम्
तीरितेभ्यः
ಪಂಚಮೀ
तीरितात् / तीरिताद्
तीरिताभ्याम्
तीरितेभ्यः
ಷಷ್ಠೀ
तीरितस्य
तीरितयोः
तीरितानाम्
ಸಪ್ತಮೀ
तीरिते
तीरितयोः
तीरितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तीरितः
तीरितौ
तीरिताः
ಸಂಬೋಧನ
तीरित
तीरितौ
तीरिताः
ದ್ವಿತೀಯಾ
तीरितम्
तीरितौ
तीरितान्
ತೃತೀಯಾ
तीरितेन
तीरिताभ्याम्
तीरितैः
ಚತುರ್ಥೀ
तीरिताय
तीरिताभ्याम्
तीरितेभ्यः
ಪಂಚಮೀ
तीरितात् / तीरिताद्
तीरिताभ्याम्
तीरितेभ्यः
ಷಷ್ಠೀ
तीरितस्य
तीरितयोः
तीरितानाम्
ಸಪ್ತಮೀ
तीरिते
तीरितयोः
तीरितेषु


ಇತರರು