तिलित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तिलितः
तिलितौ
तिलिताः
ಸಂಬೋಧನ
तिलित
तिलितौ
तिलिताः
ದ್ವಿತೀಯಾ
तिलितम्
तिलितौ
तिलितान्
ತೃತೀಯಾ
तिलितेन
तिलिताभ्याम्
तिलितैः
ಚತುರ್ಥೀ
तिलिताय
तिलिताभ्याम्
तिलितेभ्यः
ಪಂಚಮೀ
तिलितात् / तिलिताद्
तिलिताभ्याम्
तिलितेभ्यः
ಷಷ್ಠೀ
तिलितस्य
तिलितयोः
तिलितानाम्
ಸಪ್ತಮೀ
तिलिते
तिलितयोः
तिलितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तिलितः
तिलितौ
तिलिताः
ಸಂಬೋಧನ
तिलित
तिलितौ
तिलिताः
ದ್ವಿತೀಯಾ
तिलितम्
तिलितौ
तिलितान्
ತೃತೀಯಾ
तिलितेन
तिलिताभ्याम्
तिलितैः
ಚತುರ್ಥೀ
तिलिताय
तिलिताभ्याम्
तिलितेभ्यः
ಪಂಚಮೀ
तिलितात् / तिलिताद्
तिलिताभ्याम्
तिलितेभ्यः
ಷಷ್ಠೀ
तिलितस्य
तिलितयोः
तिलितानाम्
ಸಪ್ತಮೀ
तिलिते
तिलितयोः
तिलितेषु


ಇತರರು