तिलित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तिलितः
तिलितौ
तिलिताः
संबोधन
तिलित
तिलितौ
तिलिताः
द्वितीया
तिलितम्
तिलितौ
तिलितान्
तृतीया
तिलितेन
तिलिताभ्याम्
तिलितैः
चतुर्थी
तिलिताय
तिलिताभ्याम्
तिलितेभ्यः
पंचमी
तिलितात् / तिलिताद्
तिलिताभ्याम्
तिलितेभ्यः
षष्ठी
तिलितस्य
तिलितयोः
तिलितानाम्
सप्तमी
तिलिते
तिलितयोः
तिलितेषु
 
एक
द्वि
अनेक
प्रथमा
तिलितः
तिलितौ
तिलिताः
सम्बोधन
तिलित
तिलितौ
तिलिताः
द्वितीया
तिलितम्
तिलितौ
तिलितान्
तृतीया
तिलितेन
तिलिताभ्याम्
तिलितैः
चतुर्थी
तिलिताय
तिलिताभ्याम्
तिलितेभ्यः
पञ्चमी
तिलितात् / तिलिताद्
तिलिताभ्याम्
तिलितेभ्यः
षष्ठी
तिलितस्य
तिलितयोः
तिलितानाम्
सप्तमी
तिलिते
तिलितयोः
तिलितेषु


इतर