तिर्यच् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
ಸಂಬೋಧನ
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
ದ್ವಿತೀಯಾ
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
ತೃತೀಯಾ
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
ಚತುರ್ಥೀ
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
ಪಂಚಮೀ
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
ಷಷ್ಠೀ
तिरश्चः
तिरश्चोः
तिरश्चाम्
ಸಪ್ತಮೀ
तिरश्चि
तिरश्चोः
तिर्यक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
ಸಂಬೋಧನ
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
ದ್ವಿತೀಯಾ
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
ತೃತೀಯಾ
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
ಚತುರ್ಥೀ
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
ಪಂಚಮೀ
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
ಷಷ್ಠೀ
तिरश्चः
तिरश्चोः
तिरश्चाम्
ಸಪ್ತಮೀ
तिरश्चि
तिरश्चोः
तिर्यक्षु


ಇತರರು