तारकिता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तारकिता
तारकिते
तारकिताः
ಸಂಬೋಧನ
तारकिते
तारकिते
तारकिताः
ದ್ವಿತೀಯಾ
तारकिताम्
तारकिते
तारकिताः
ತೃತೀಯಾ
तारकितया
तारकिताभ्याम्
तारकिताभिः
ಚತುರ್ಥೀ
तारकितायै
तारकिताभ्याम्
तारकिताभ्यः
ಪಂಚಮೀ
तारकितायाः
तारकिताभ्याम्
तारकिताभ्यः
ಷಷ್ಠೀ
तारकितायाः
तारकितयोः
तारकितानाम्
ಸಪ್ತಮೀ
तारकितायाम्
तारकितयोः
तारकितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तारकिता
तारकिते
तारकिताः
ಸಂಬೋಧನ
तारकिते
तारकिते
तारकिताः
ದ್ವಿತೀಯಾ
तारकिताम्
तारकिते
तारकिताः
ತೃತೀಯಾ
तारकितया
तारकिताभ्याम्
तारकिताभिः
ಚತುರ್ಥೀ
तारकितायै
तारकिताभ्याम्
तारकिताभ्यः
ಪಂಚಮೀ
तारकितायाः
तारकिताभ्याम्
तारकिताभ्यः
ಷಷ್ಠೀ
तारकितायाः
तारकितयोः
तारकितानाम्
ಸಪ್ತಮೀ
तारकितायाम्
तारकितयोः
तारकितासु


ಇತರರು